OBJECTIVE


उद्देश्यम्

विश्वविद्यालयोùयं संस्कृतविषये स्नातक-स्नातकोत्तर-विशिष्टाचार्योपाधिप्रदानाय,विद्यावारिधिः (पीएच.डी.) इत्युपाधये पुरातनाध्ययनविषये केवलं शोधोपाधिप्रदानाय चावस्थितः। अपि च विश्वविद्यालयाधिनियमानुसारं मानविकी-सामाजिकविज्ञानाभ्यां सह सामाजिकापेक्षामनुसृत्य इतरविषयेष्वपि शैक्षणिककार्यक्रमाः संयोजयिष्यन्ते विश्वविद्यालयेन।

The University stands for imparting education leading to graduate and post graduate degrees and research degrees viz. M.Phil. and Ph. D. in Sanskrit and only research degrees in Ancient Studies . At the same time ,with the provision of the Act , the university is going to introduce academic programmes in Humanities ,Social Sciences as well as other disciplines as per societal requirements.

Scroll to Top